A 422-7 Yogayātrā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 422/7
Title: Yogayātrā
Dimensions: 22.7 x 9.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1195
Remarks:


Reel No. A 422-7 Inventory No. 83369

Title Yogayātrā

Author Varāhamihirācārya

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, available fols. 1v–4v, 35r–42v,

Size 22.7 x 9.5 cm

Folios 12

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1195

Manuscript Features

Excerpts

Beginning

❖ oṃ svastiḥ || ||

śrimālikāyai namaḥ || ||

sūryyādinavagrahebhyo namaḥ || ||

yaś cakṣur jagata(2)ḥ sahasrakaravad dhāmnāṃ ca dhāmārkkavan

mokṣadvāram apāvṛtaṃ ca ravivanadhvāntāntasūryyavat (!) ||

ā(3)tmā sarvvaśarīriṇāṃ savitṛvat (!) tigmāṃśuvat kālakṛt

sādhvī naḥ sagiraṃ karotu savitā yonyai(4)r atulyopamaḥ || 1 ||

vakṣyāmi bhūpamadhikṛtya guṇopapannaṃ

vijñātajanmasamayaṃ pravibhaktabhāgyaṃ |

ajñātasūtim athavā viditaiṣya bhāgyaṃ

(5) sāmudrayātrikanimittaśataiḥ pṛthuktaiḥ || 2 || (fol. 1v1–5)

End

yātrāvatā(6)raādāv

ācāraś cābhiyojyadeśaś ca |

yogādhyāyo miśrika-

valyupahāras tathā snānaṃ || 43 ||

a(7)gninimittaṃ nakṣatra-

aiṭubhalakṣaṇaṃ tathā vāryyā |

śālā vidhir gaje gita-

madakaraṇaṃ vājināṃ ceṣṭā || (8)44 ||

ṣaḍgavidhiḥ (!) prasthānikaḥ śākunam utsāhapurapraveśaś ca |

adhyāyasaṃgraho ya (!) samāsataś cā- | (fol. 42v5–8)

«Sub-colophon:»

ity ācāryaśrīvarāhamihirakṛtau yogayātrāyāṃ daivapuruṣākā(4)ro nāmādhyāyaḥ prathamaḥ || || || (fol. 4r3–4)

Microfilm Details

Reel No. A 422/7

Date of Filming 09-08-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by JU/MS

Date 30-08-2006

Bibliography