A 422-7 Yogayātrā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 422/7
Title: Yogayātrā
Dimensions: 22.7 x 9.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1195
Remarks:
Reel No. A 422-7 Inventory No. 83369
Title Yogayātrā
Author Varāhamihirācārya
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, available fols. 1v–4v, 35r–42v,
Size 22.7 x 9.5 cm
Folios 12
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1195
Manuscript Features
Excerpts
Beginning
❖ oṃ svastiḥ || ||
śrimālikāyai namaḥ || ||
sūryyādinavagrahebhyo namaḥ || ||
yaś cakṣur jagata(2)ḥ sahasrakaravad dhāmnāṃ ca dhāmārkkavan
mokṣadvāram apāvṛtaṃ ca ravivanadhvāntāntasūryyavat (!) ||
ā(3)tmā sarvvaśarīriṇāṃ savitṛvat (!) tigmāṃśuvat kālakṛt
sādhvī naḥ sagiraṃ karotu savitā yonyai(4)r atulyopamaḥ || 1 ||
vakṣyāmi bhūpamadhikṛtya guṇopapannaṃ
vijñātajanmasamayaṃ pravibhaktabhāgyaṃ |
ajñātasūtim athavā viditaiṣya bhāgyaṃ
(5) sāmudrayātrikanimittaśataiḥ pṛthuktaiḥ || 2 || (fol. 1v1–5)
End
yātrāvatā(6)raādāv
ācāraś cābhiyojyadeśaś ca |
yogādhyāyo miśrika-
valyupahāras tathā snānaṃ || 43 ||
a(7)gninimittaṃ nakṣatra-
aiṭubhalakṣaṇaṃ tathā vāryyā |
śālā vidhir gaje gita-
madakaraṇaṃ vājināṃ ceṣṭā || (8)44 ||
ṣaḍgavidhiḥ (!) prasthānikaḥ śākunam utsāhapurapraveśaś ca |
adhyāyasaṃgraho ya (!) samāsataś cā- | (fol. 42v5–8)
«Sub-colophon:»
ity ācāryaśrīvarāhamihirakṛtau yogayātrāyāṃ daivapuruṣākā(4)ro nāmādhyāyaḥ prathamaḥ || || || (fol. 4r3–4)
Microfilm Details
Reel No. A 422/7
Date of Filming 09-08-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3,
Catalogued by JU/MS
Date 30-08-2006
Bibliography